Mandukya Upanishad

Aufgabenstellung MTC

ritam pibantau sukritasya loke |guham pra vishtau parame parardhe |chhaya tapau brahma vido vadanti panchagnayo ye cha trinachiketah ||1||
ऋतं पिबन्तौ सुकृतस्य लोके ।गुहां प्र विष्टौ परमे परार्धे ।छाया तपौ ब्रह्म विदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥१॥
r̥taṁ pibantau sukr̥tasya loke ।guhāṁ pra viṣṭau parame parārdhe ।chāyā tapau brahma vido vadanti pañcāgnayo ye ca triṇāciketāḥ ॥1॥

Zwei, Trinker der Vergeltung ihrer Werke
Droben im Jenseits, fahren in die Höhle; S
chatten und Licht nennt sie, wer Brahman's kundig,
Fünffeuerhaft, Drei-Naciketa-Zünder. Vgl. Manu 3,185. #PD

yah setur-ijananam-aksaram brahma yat-param |abhayam titirshatam param nachiketam shakemahi ||2||
यः सेतुरीजानानामक्षरं ब्रह्म यत्परम् ।अभयं तितीर्षतां पारं नाचिकेतं शकेमहि ॥२॥
yaḥ setur-ījānānām-akṣaraṁ brahma yat-param ।abhayaṁ titīrṣatāṁ pāraṁ nāciketaṁ śakemahi ॥2॥

Um's Nâciketa-Feu'r müht euch!
Brücke ist es den Opfernden,
Zum Ufer ohne Furcht führend,
Zum. ew'gen höchsten Brahman hin. #PD

atmanam rathinaṃ viddhi |shariram ratham-eva tu |buddhim tu sarathim viddhi |manah pragraham-eva cha ||3||
आत्मानं रथिनṃ विद्धि ।शरीरं रथमेव तु ।बुद्धिं तु सारथिं विद्धि ।मनः प्रग्रहमेव च ॥३॥
ātmānaṁ rathinaṃ viddhi ।śarīraṁ ratham-eva tu ।buddhiṁ tu sārathiṁ viddhi ।manaḥ pragraham-eva ca ॥3॥

Ein Wagenfahrer ist, wisse,
Der tman, Wagen ist der Leib,
Den Wagen lenkend ist Buddhi,
Manas, wisse, der Zügel ist. #PD

indriyani hayan-ahur-vishayans-teshu gocharan |atmendriya mano yuktam bhoktety-ahur-manishinah ||4||
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।आत्मेन्द्रिय मनो युक्तं भोक्तेत्याहुर्मनीषिणः ॥४॥
indriyāṇi hayān-āhur-viṣayāṁs-teṣu gocarān ।ātmendriya mano yuktaṁ bhoktety-āhur-manīṣiṇaḥ ॥4॥

Die Sinne, heißt es, sind Rosse,
Die Sinnendinge ihre Bahn;
Aus tman, Sinnen und Manas
Das Gefügte «Genießer» heißt. #PD

yas-tv-avijnanavan-bhavaty-ayuktena manasa sada |tasyendriyany-avashyani |dushtashva iva saratheh ||5||
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा ।तस्येन्द्रियाण्यवश्यानि ।दुष्टाश्वा इव सारथेः ॥५॥
yas-tv-avijñānavān-bhavaty-ayuktena manasā sadā ।tasyendriyāṇy-avaśyāni ।duṣṭāśvā iva sāratheḥ ॥5॥

Wer nun besinnungslos hinlebt,
Den Manaszügel ungespannt,
Des Sinne sind unbotmäßig,
Wie schlechte Rosse ihrem Herrn. #PD

yas-tu vijnanavan-bhavati yuktena manasa sada |tasyendriyani vashyani |sad-ashva iva saratheh ||6||
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा ।तस्येन्द्रियाणि वश्यानि ।सदश्वा इव सारथेः ॥६॥
yas-tu vijñānavān-bhavati yuktena manasā sadā ।tasyendriyāṇi vaśyāni ।sad-aśvā iva sāratheḥ ॥6॥

Doch wer besonnen stets hinlebt,
Den Manaszügel wohlgespannt,
Des Sinne bleiben botmaßig,
Wie gute Rosse ihrem Herrn. #PD

yas-tv-avijnanavan-bhavaty-amanaskah sadashuchih |na sa tat-padam-apnoti |sansaram chadhi gachchhati ||7||
यस्त्वविज्ञानवान्भवत्यमनस्कः सदाशुचिः ।न स तत्पदमाप्नोति ।संसारं चाधि गच्छति ॥७॥
yas-tv-avijñānavān-bhavaty-amanaskaḥ sadāśuciḥ ।na sa tat-padam-āpnoti ।saṁsāraṁ cādhi gacchati ॥7॥

Wer nun besinnungslos hinlebt,
Unverständig, unlautern Sinns,
Der kommt nicht zu dem Ort jenseits,
Im Samsâra verstrickt er bleibt. #PD

yas-tu vijnanavan-bhavati samanaskah sada shuchih |sa tu tat-padam-apnoti |yasmad-bhuyo na jayate ||8||
यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः ।स तु तत्पदमाप्नोति ।यस्माद्भूयो न जायते ॥८॥
yas-tu vijñānavān-bhavati samanaskaḥ sadā śuciḥ ।sa tu tat-padam-āpnoti ।yasmād-bhūyo na jāyate ॥8॥

Doch wer besonnen stets hinlebt,
Verständig und mit lauterm Sinn,
Der gelangt zu dem Ort jenseits,
Von wo keine Geburt mehr ist. #PD

vijnana sarathir-yas-tu manah pragrahavan-narah |so 'dhvanah param-apnoti |tad-vishnoh paramam padam ||9||
विज्ञान सारथिर्यस्तु मनः प्रग्रहवान्नरः ।सो ऽध्वनः पारमाप्नोति ।तद्विष्णोः परमं पदम् ॥९॥
vijñāna sārathir-yas-tu manaḥ pragrahavān-naraḥ ।so 'dhvanaḥ pāram-āpnoti ।tad-viṣṇoḥ paramaṁ padam ॥9॥

Wer mit Besonnenheit lenkte,
Mit Manas zügelnd, sein Gespann,
Der Mann erreicht des Wegs Endziel,
Dort, wo des Vishnu höchster Schritt. #PD

indriyebhyah para hy-artha |arthebhyash-cha param manah |manasas-tu para buddhir |buddher-atma mahan-parah ||10||
इन्द्रियेभ्यः परा ह्यर्था ।अर्थेभ्यश्च परं मनः ।मनसस्तु परा बुद्धिर् ।बुद्धेरात्मा महान्परः ॥१०॥
indriyebhyaḥ parā hy-arthā ।arthebhyaś-ca paraṁ manaḥ ।manasas-tu parā buddhir ।buddher-ātmā mahān-paraḥ ॥10॥

Höher als Sinne stehn Dinge,
Höher als Dinge Manas steht,
Höher als Manas steht Buddhi,
Höher als sie das «große Selbst». #PD

mahatah param-avyaktam |avyaktat-purushah parah |purushan-na param kinchit |sa kashtha sa para gatih ||11||
महतः परमव्यक्तम् ।अव्यक्तात्पुरुषः परः ।पुरुषान्न परं किञ्चित् ।सा काष्ठा सा परा गतिः ॥११॥
mahataḥ param-avyaktam ।avyaktāt-puruṣaḥ paraḥ ।puruṣān-na paraṁ kiñcit ।sā kāṣṭhā sā parā gatiḥ ॥11॥

Höher als dies steht Avyaktam,
Höher als dies der Purusha;
Höher als dieser steht nichts mehr,
Er ist Endziel und höchster Gang. #PD

esha sarveshu bhuteshu gudho 'tma na pra kashate |drishyate tv-agryaya buddhya suksmaya suksma darshibhih ||12||
एष सर्वेषु भूतेषु गूढो ऽत्मा न प्र काशते ।दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्म दर्शिभिः ॥१२॥
eṣa sarveṣu bhūteṣu gūḍho 'tmā na pra kāśate ।dr̥śyate tv-agryayā buddhyā sūkṣmayā sūkṣma darśibhiḥ ॥12॥

In allen Wesen weilt dieser (der Purusha)
Als tman, unsichtbar, versteckt,
Dem schärfsten Denken nur sichtbar,
Dem feinsten des, der Feines sieht. #PD

yachchhed-van-manasi prajnas |tad-yachchhej-jnnana atmani |jnanam-atmani mahati ni yachchhet |tad-yachchhech-chhanta atmani ||13||
यच्छेद्वाङ्मनसी प्राज्ञस् ।तद्यच्छेज्ज्ञ्नान आत्मनि ।ज्ञानमात्मनि महति नि यच्छेत् ।तद्यच्छेच्छान्त आत्मनि ॥१३॥
yacched-vāṅ-manasī prājñas ।tad-yacchej-jñnāna ātmani ।jñānam-ātmani mahati ni yacchet ।tad-yacchec-chānta ātmani ॥13॥

Es hemme Rede nebst Manas
Der Weise im Bewußtsein-Selbst (der Buddhi),
Dieses im «großen Selbst» hemm' er,
Dieses hemm' er im Ruhe-Selbst (dem Avyaktam). #PD

ut-tishthata jagrata prapya varan-ni bodhata |ksurasya dhara nishita duratyaya |durgam pathas-tat-kavayo vadanti ||14||
उत्तिष्ठत जाग्रत प्राप्य वरान्नि बोधत ।क्षुरस्य धारा निशिता दुरत्यया ।दुर्गं पथस्तत्कवयो वदन्ति ॥१४॥
ut-tiṣṭhata jāgrata prāpya varān-ni bodhata ।kṣurasya dhārā niśitā duratyayā ।durgaṁ pathas-tat-kavayo vadanti ॥14॥

Steht auf! wacht auf! erlangt habend
Treffliche Lehrer, merkt auf sie.
Wie schwer zu gehn auf scharfer Messerschneide ist,
Schwer ist der Weg! Den lehren euch die Weisen. #PD

ashabdam-asparsham-arupam-avyayam |tatharasam nityam-agandhavach-cha yat-anady-anantam mahatah param dhruvam |ni chayya tan |nrityu mukhat-pra muchyate ||15||
अशब्दमस्पर्शमरूपमव्ययं ।तथारसं नित्यमगन्धवच्च यतनाद्यनन्तं महतः परं ध्रुवं ।नि चाय्य तन् ।मृत्यु मुखात्प्र मुच्यते ॥१५॥
aśabdam-asparśam-arūpam-avyayaṁ ।tathārasaṁ nityam-agandhavac-ca yat-anādy-anantaṁ mahataḥ paraṁ dhruvaṁ ।ni cāyya tan ।mr̥tyu mukhāt-pra mucyate ॥15॥

Was unhörbar, unfühlbar, unsichtbar beharrt,
Unschmeckbar und unriechbar, unvergänglich ist,
Anfanglos, endlos, größer als Großes, ewig bleibt,
Wer das erkennt, wird aus des Todes Rachen frei." #PD

nachiketam-upakhyanam nrityu proktam sanatanam-uktva shrutva cha |medhavi brahma loke mahiyate ||16||
नाचिकेतमुपाख्यानं मृत्यु प्रोक्तं सनातनमुक्त्वा श्रुत्वा च ।मेधावी ब्रह्म लोके महीयते ॥१६॥
nāciketam-upākhyānaṁ mr̥tyu proktaṁ sanātanam-uktvā śrutvā ca ।medhāvī brahma loke mahīyate ॥16॥

Die Nâciketa-Mitteilung 1,
Die ew'ge, die der Tod gemacht,
Wer diese lehrt und hört weislich,
Der wird herrlich in Brahman's Welt. #PD

ya imam paramam guhyam shravayed-brahma sansadi |pra yatash shraddha kale va |tad-anantyaya kalpate tad-anantyaya kalpate ||17||
य इमं परमं गुह्यं श्रावयेद्ब्रह्म संसदि ।प्र यतश् श्राद्ध काले वा ।तदानन्त्याय कल्पते तदानन्त्याय कल्पते ॥१७॥
ya imaṁ paramaṁ guhyaṁ śrāvayed-brahma saṁsadi ।pra yataś śrāddha kāle vā ।tad-ānantyāya kalpate tad-ānantyāya kalpate ॥17॥

Wer dies Geheimnisvoll-Höchste
Vorträgt in der Brahmanen Kreis,
Oder beim Totenmahl, zuchtvoll,
Dem hilft es zur Unendlichkeit,
– dem hilft es zur Unendlichkeit. #PD