Sorry but the requested page does not exist any more. May be one of the listed search results does fit your search. Otherwise you can start a new search or use the menu to find what you are looking for.

Funktions Seiten
  • Alignment

    My AYI    ▸   My E-Learning

    Method Breath Description Visualization Inhale elongation sliding into a cap or pair of shoes Exhale magnetic pull putting on a cap or pulling on boots Effect Optimal centering of joints and equalizat

  • Alignment Step 1

    My AYI    ▸   My E-Learning

    In your own practice: Remember that you are a living being Recall the vibrancy and liveliness of your being. Perhaps imagine being a king or queen, having just fallen in love, or imagine being really

  • Katha Upanishad 1.1

    My AYI    ▸   My E-Learning

    om
    oṁ
    oṁ oṁ Partikel Om
    ushan-ha vai vajashravasah sarva-vedasam dadau |tasya ha nachiketa nama putra asa ||1||
    उशन्ह वै वाजश्रवसः सर्ववेदसं ददौ ।तस्य ह नचिकेता नाम पुत्र आस ॥१॥
    uśan-ha vai vājaśravasaḥ sarva-vedasaṁ dadau ।tasya ha naciketā nāma putra āsa ॥1॥
    uśan Nominativ Singular uśan Adjektiv der eifr

  • Mandukya Upanishad

    My AYI    ▸   My E-Learning

    ||mandukyopanishat ||
    ॥माण्डूक्योपनिषत् ॥
    ॥māṇḍūkyopaniṣat ॥
    māṇḍūkya Tatpuruṣa-Kompositum Genitiv māṇḍukī Maskulin die Mandukyas, Veda Schule upaniṣad Nominativ Singular upaniṣad Substantiv F

  • Katha Upanishad 1.2

    My AYI    ▸   My E-Learning

    anyach-chhreyo 'nyad-uta iva preyah |te ubhe nanarthe purusham sinitas |tayoh shreya a dadanasya sadhu bhavati |hiyate 'rthad-ya u preyo vrinite ||1||
    अन्यच्छ्रेयो ऽन्यदुत इव प्रेयः ।ते उभे नानार्थे पुरुषं सिनीतस् ।तयोः श्रेय आ ददानस्य साधु भवति ।हीयते ऽर्थाद्य उ प्रेयो वृणीते ॥१॥
    anyac-chreyo 'nyad-uta iva preyaḥ ।te ubhe nānārthe puruṣaṁ sinītas ।tayoḥ śreya ā dadānasya sādhu bhavati ।hīyate 'rthād-ya u preyo vr̥ṇīte ॥1॥
    "Ein andres ist das Bessere, un

  • Katha Upanishad 1.3

    My AYI    ▸   My E-Learning

    ritam pibantau sukritasya loke |guham pra vishtau parame parardhe |chhaya tapau brahma vido vadanti panchagnayo ye cha trinachiketah ||1||
    ऋतं पिबन्तौ सुकृतस्य लोके ।गुहां प्र विष्टौ परमे परार्धे ।छाया तपौ ब्रह्म विदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥१॥
    r̥taṁ pibantau sukr̥tasya loke ।guhāṁ pra viṣṭau parame parārdhe ।chāyā tapau brahma vido vadanti pañcāgnayo ye ca triṇāciketāḥ ॥1॥
    Zwei, Trinker der Vergeltung ihrer Werke Drob

  • Katha Upanishad 2.2

    My AYI    ▸   My E-Learning

    puram-ekadasha dvaram-ajasyavakra chetaso 'nu shthaya |na shochati |vi muktash cha vi muchyate |
    पुरमेकादश द्वारमजस्यावक्र चेतसो ऽनु ष्ठाय ।न शोचति ।वि मुक्तश् च वि मुच्यते ।
    puram-ekādaśa dvāram-ajasyāvakra cetaso 'nu ṣṭhāya ।na śocati ।vi muktaś ca vi mucyate ।
    Wer die Stadt mit den elf Toren Des unwankbaren Geistigen Des Ew'gen ehrt, der grämt sich nicht

  • Katha Upanishad 2.1

    My AYI    ▸   My E-Learning

    paranchi khani vy-atrinat-svayambhuh |tasmat-paran pashyati nantaratman |kash chid-dhirah pratyag-atmanam-aiksat |avritta chaksur-anritatvam-ichchhan ||1||
    पराञ्चि खानि व्यतृणत्स्वयम्भूः ।तस्मात्पराङ् पश्यति नान्तरात्मन् ।कश् चिद्धीरः प्रत्यगात्मानमैक्षत् ।आवृत्त चक्षुरमृतत्वमिच्छन् ॥१॥
    parāñci khāni vy-atr̥ṇat-svayambhūḥ ।tasmāt-parāṅ paśyati nāntarātman ।kaś cid-dhīraḥ pratyag-ātmānam-aikṣat ।āvr̥tta cakṣur-amr̥tatvam-icchan ॥1॥
    Auswärts die Höhlungen

  • IMG_4700__2_.JPG

  • IMG_4706__2_.JPG